________________
*
*
तेषां योनिः, गर्भवासयोनिस्तु मिश्रा शुक्रशोणितपुद्गलानामचित्तानां गर्भाशयस्य सचेतनस्य भावादिति, शेषाणां पृथिव्यादीनां संमूर्छनजानां च मनुष्यादीनामुपपातक्षेत्रे जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति । तथा-'कतिविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा-संवुडाजोणी वियडाजोणी संवुडविथडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थसङ्ग्रहस्तु प्राय एवम्-“एगिंदियनेरइया संवुडजोणी तहेव देवा य। विगलिंदिएसु वियडा संवुडवियडा य गन्भमि ॥१॥"[एकेन्द्रिया नैरयिकाः संवृतयोनयस्तथैव देवाश्च । विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे ॥१॥] एकेन्द्रियाणां संवृता योनिस्तथास्वभावत्वात् , नारकाणामपि संवृतैव, यतो | नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णे| भ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दृष्यान्तरितोऽङ्गलासङ्ख्यातभागमात्रावगाहनो देव उत्पद्यत
इति । तथा-'कतिविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा तिविहा जोणी पन्नत्ता, तंजहा-कुम्मुन्नया संखावत्ता वंसी| पत्ते त्यादि, एतद्वक्तव्यतासङ्ग्रहश्चैवं-संखावत्ता जोणी इत्थीरयणस्स होति विन्नेया । तीए पुण उप्पन्नो नियमा उ विण★ स्सई गम्भो ॥१॥ कुम्मुन्नयजोणीए तित्थयरा चक्किवासुदेवा य । रामावि य जायते सेसाए सेसगजणो उ ॥२॥" [स्त्रीरलस्य शहावर्त्ता योनिर्भवति विज्ञेया तस्यामुत्पन्नो गर्भः पुनर्नियमात विनश्यति ॥१॥ कूर्मोन्नतायां योनौ तीर्थकरचक्रिवासुदेवा रामाश्च जायन्ते शेषायां तु शेषकजनः॥२॥] अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति | | तत्परूपणायाह-'कइविहा 'मित्यादि, एवं वेयणापयं भाणिय'ति वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तम,
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org