SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ १० शतके उद्देश:२ योनि वेदनाश सू ३९७३९८ व्याख्या- 'कतिविहाण'मित्यादि,तत्र च 'जोणि'त्ति 'यु मिश्रणे' इतिवचनाद् युवन्ति-तैजसकार्मणशरीरवन्त औदारिकादिशरी-| प्रज्ञप्तिः |रयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनिः, सा च त्रिविधा शीतादिभेदात् , तत्र 'सीय'त्ति शीतस्पर्शा अभयदेवी- 'उसिण'त्ति उष्णस्पर्शा'सीओसिण'त्ति द्विस्वभावा 'एवं जोणीपयं निरवसेसं भाणिय'ति योनिपदं च प्रज्ञापनायां या वृत्तिः२ नवमं पदं, तच्चेदं-नेरइयाणं भंते ! किं सीया जोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा!सीयावि जोणी उसिणावि ॥४९६॥ |जोणी नो सीओसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिसृषु नरकपृथिवीषु चतुर्थ्यां च केषुचिन्नरकावासेषु नारकाणां यदुपपातक्षेत्रं तच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनिः, 'उसिणावि जोणि'त्ति शेषासु पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषुचिन्नारकाणां यदुपपातक्षेत्रं तदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनिः, |'नो सीओसिणा जोणि'त्ति न मध्यमस्वभावा योनिस्तथास्वभावत्वात् , शीतादियोनिप्रकरणार्थसङ्ग्रहस्तु प्रायेणैवं-"सीओसिणजोणीया सबे देवा य गन्भवती । उसिणा य तेउकाए दुह निरए तिविह सेसेसु ॥२॥” 'गन्भवति'त्ति गोत्पत्तिकाः,। [शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्पत्तिकाः उष्णा च तेजःकाये द्विधा नरके त्रिविधा शेषेषु ॥१॥]| | तथा-'कतिविहाणं भंसे ! जोणी पन्नत्ता ?, गोयमा तिविहा जोणी पन्नचा, तंजहा-सच्चित्ता अचित्ता मीसिया इत्यादि, ४ सच्चित्तादियोनिप्रकरणार्थसनहस्तु प्रायेणैवम्-"अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसा य गम्भवासे तिविहा पुण होइ सेखसु ॥२॥" [अचित्ता खलु योनि रकाणां तथैव देवानां । मिश्रा च गर्भवासे त्रिविधा पुनर्भवति शेषेषु Pu॥] सत्यप्यकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्रं तन्न केनचिजीवेन परिगृहीतमित्यचित्ता भी सीओसिणा देवा य गम्भवमा देवाश्च गर्भव्युत्तावहा जोणी पाया तहेव ॥४९६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy