SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 645 % व्याख्या- विभंगनाणी। नेरइया णं भंते ! किं नाणी अन्नाणी, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते नियमा ८शतके प्रज्ञप्तिः | तिन्नाणी, तंजहा-आभिणिबोहि० सुयना ओहिना जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्थेगतियाल उद्देशः२ अभयदेवीतिअन्नाणी, एवं तिन्नि अन्नाणाणि भयणाए । असुरकुमारा णं भंते ! किं नाणी अन्नाणी?, जहेव नेरइया ज्ञानाज्ञाया वृत्तिः तहेव तिन्नि नाणाणि नियमा, तिन्नि अन्नाणाणि भयणाए, एवं जाव थणियकु०। पुढविक्काइया णं भंते ! नाधिकारः किं नाणी अन्नाणी, गोयमा! नो नाणी अन्नाणी, जे अन्नाणी ते नियमा दुअन्नाणी-मइअन्नाणी य सुय॥३४३॥ सू० ३१८ | अन्ना०, एवं जाव वणस्सइका। बेइंदियाणं पुच्छा, गोयमा ! णाणीवि अन्नाणीवि, जे नाणी ते नियमा |दुन्नाणी, तंजहा-आभिणिबोहियनाणी य सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणी आभिणियोहिय| अन्नाणी सुयअन्नाणी, एवं तेइंदियचउरिंदियावि, पंचिंदियतिरिक्खजो० पुच्छा,गोयमा!नाणीवि अन्नाणीवि, जे नाणी ते अत्थे दुन्नाणी अत्थे० तिन्ना एवं तिन्नि नाणाणि तिन्नि अन्नाणाणि य भयणाए। मणुस्सा जहा जीवा तहेव पंच नाणाणि तिन्नि अन्नाणाणि भयणाए । वाणमंत. जहा ने जोइसियवेमाणियाणं तिन्नि नाणा तिन्नि अन्नाणा नियमा। सिद्धा णं भंते! पुच्छा, गोयमा! णाणी नो अन्नाणी, नियमा एगनाणी ॥३४॥ केवलनाणी (सूत्रं ३१८)॥ | तत्र च 'आभिणिबोहियनाणे'त्ति अर्थाभिमुखोऽविपर्ययरूपत्वात् नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधः ४ स एव स्वार्थिकेकप्रत्ययोपादानादाभिनिबोधिक, ज्ञातिञ्जयते वाऽनेनेति ज्ञानम् , आभिनिबोधिकं च तज्ज्ञानं चेति 572654555525% AC%% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy