________________
1%ARSA
१० शतक उद्देशः शरीराषि. सू ३९५
यसरीरे णं भंते ! कतिविहे पन्नते ?, एवं ओगाहणसंठाणं निरवसेसं भाणियत्वं जाव अप्पाबहगंति । सेवं भंते ! सेवं भंतेसि (सूत्रं० ३९५) दसमे सए पढमो उद्देसो समत्तो ॥१०॥१॥ | 'कइ णं भंते! इत्यादि, 'ओगाहणसंठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, तच्चैव-पंचविहे पन्नत्ते, तंजहा-एगि
दियओरालियसरीरे जाव पंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्-"का४संठाणपमाणं पोग्गलचिणणा सरीरसंजोगो । दवपएसप्पबहुं सरीरओगाहणाए या ॥१॥" तत्र च कतीति कति शरीरा
णीति वाच्यं, तानि पुनरौदारिकादीनि पञ्च, तथा संठाणं'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, तथा 'पमाण'ति एषामेव प्रमाण वाच्यं, यथा-औदारिक जघन्यतोऽङ्गलासङ्ख्येयभागमात्रमुत्कृष्टतस्तु सातिरेकयोजनसहनमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो, यथा यस्यौदारिकशरीरं तस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वं वाच्यं, यथा 'सबत्थोवा आहारगसरीरा दचठ्ठयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सबत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा'इत्यादि ॥ दशमशते प्रथमोद्देशकः ॥ १० ॥१॥
A RCRACROR
अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः, तस्य चेदमादिसूबम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org