SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ व्याख्या- |अत्ताणं झूसेइ अ० २ तीसं भत्ताई अणसणाए छेदेति २ तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं ९ शतके प्रज्ञप्तिः | किच्चा लंतए कप्पे तेरससागरोवमठितिएसु देवकिपिसिएसु देवेसु देवकिविसियत्ताए उववन्ने (सूत्रं० ३८७) उद्देशः ३३ जमालेनिअभयदेवी- 'नो आढाइ'त्ति नाद्रियते तत्रार्थे नादरवान् भवति 'नो परिजाणइत्तिन परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वाया वृत्तिः२/४ रुत्तरता त्तस्येति ॥ 'अरसेहि य'त्ति हिमवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहि यत्ति पुराणत्वाद्विगतरसैः 'अंतेहि यत्ति सू ३८७ ॥४८६॥ अरसतया सर्वधान्यान्तवर्तिभिर्वल्लचणकादिभिः 'पंतेहि यत्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षणान्तवर्ति | त्वात्प्रान्तैः 'लूहेहि य'त्ति रूक्षैः 'तुच्छेहि यत्ति अल्पैः 'कालाइतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तैः ‘पमाणाइ कंतेहि यत्ति बुभुक्षापिपासामात्रानुचितैः 'रोगायंके' त्ति रोगो-व्याधिः स चासावातङ्कश्च-कृच्छ्रजीवितकारीति रोगादि|| तङ्कः 'उजले'त्ति उज्ज्वलो-विपक्षलेशेनाप्यकलङ्कितत्वात् 'तिउले'त्ति त्रीनपि मनःप्रभृतिकानर्थान् तुलयति-जयतीति ||| |त्रितुलः, क्वचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात , 'पगाढे'त्ति प्रकर्षवृत्तिः 'ककसे त्ति कर्कशद्रव्य|मिव कक्केशोऽनिष्ट इत्यर्थः 'कडए'त्ति कटुक नागरादि तदिव यः स कदकोऽनिष्ट एवेति 'चंडेत्ति रौद्रः 'दुक्ख त्ति दुःखहेतुः 'दुग्गे'त्ति कष्टसाध्य इत्यर्थः 'तिवे'त्ति तीव्र-तिक्तं निम्बादिद्रव्यं तदिव तीव्रः, किमुक्तं भवति -'दुरहियासे'त्ति दुरधिसह्यः 'दाहवकंतिए'त्ति दाहो व्युत्क्रान्तः-उत्पन्नो यस्यासौ दाहव्युत्क्रान्तः स एव दाहव्युत्क्रान्तिकः || ॥४८६॥ | 'सेज्जासंथारगं'ति शय्यायै-शयनाय संस्तारकः शय्यासंस्तारकः ॥'बलियतरं'ति गाढतरं किं कडे कजइत्ति कि | निष्पन्न उत निष्पाद्यते', अनेनातीतकालनिर्देशेन वर्तमानकालनिर्देशेन च कृतक्रियमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, RELIMS- तङ्कः 'उज्जले तिमइत्युच्यते, तत्र विपुलः सकलकायव्यायः स कटुकोऽनिष्ट SCHOOL Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy