________________
व्याख्या
अरहा जिणे केवली सवभावेणं जाणइ पासइ, तंजहा-धम्मत्थिकायं जाव करेस्संति वानवा करेस्संति ८ शतके प्रज्ञप्तिः अभयदेवी(सूत्रं ३१७)॥
| उद्देशः२ | 'दसे'त्यादि, 'स्थानानि' वस्तूनि गुणपर्यायाश्रितत्वात् , छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथाऽमूर्त्तत्वेन में यावृत्तिः१
दशस्थान
| ज्ञानाज्ञोने ४|| धर्मास्तिकायादीनजानन्नपि परमाण्वादि जानात्येवासौ, मूर्तत्वात्तस्य, समस्तमूर्त्तविषयत्वाचावधिविशेषस्य । अथ सर्व॥४२॥
सू ३१७ भावेनेत्युक्तं ततश्च तत् कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवं दशेति सङ्ग्यानियमो व्यर्थः स्यात् , |घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात् , सर्वभावेन च साक्षात्कारेण-चक्षु प्रत्यक्षेणेति | हृदयं, श्रुतज्ञानादिना त्वसाक्षात्कारेण जानात्यपि, 'जीवं असरीरपडिबद्धं ति देहविमुक्तं सिद्धमित्यर्थः, 'परमाणुट|| पुग्गलं ति परमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन व्यणुकादिकमपि कश्चिन्न जानातीति, अयमिति-प्रत्यक्षः कोऽपि
प्राणी जिनो-वीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय'मित्यादि च दशमम् ॥ उक्तव्यतिरेकमाहद्रा'एयाणी'त्यादि, 'सवभावेणं जाणइ'त्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् ॥ जानातीत्युक्त-|| है मतो ज्ञानसूत्रम्PL कतिविहे णं भंते ! नाणे पन्नते ?, गोयमा! पंचविहे नाणे पन्नत्ते. तंजहा-आभिणियोहियनाणे सुयनाणे ॥३४२॥ द्र ओहिनाणे मणपजवनाणे केवलनाणे, से किं तं आभिणियोहियनाणे ?, आभिणियोहियनाणे चउबिहे | | पन्नत्ते, तंजहा-उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए जाणाणं भेदो तहेव इहवि
SEXXXHOR%
dan Education International
For Personal & Private Use Only
www.jainelibrary.org