SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 54545455555550 द्रमाणिति विकसन्ती-विदलन्तीं 'करेत्तए'त्ति कर्तुं 'विसए से'त्ति गोचरोऽसौ, अथवा 'से'तस्य वृश्चिकस्य 'विसट्टयाए'त्ति विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो चेव' नैवेत्यर्थः 'संपत्तीए'त्ति संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण 'करिसुत्ति अकार्घवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, 'समयक्खेत्त'त्ति 'समयक्षेत्रं' मनुष्यक्षेत्रम् ‘एवं जहावेउब्वियसरीरस्स भेउ'त्ति यथा वैक्रिय भणता जीवभेदो भणितस्तथेहापि वाच्योऽसावित्यर्थः, स चायं-गोयमा ! नो समुच्छिमपंचिंदियतिरिक्खजोणियकम्मासीविसे गम्भवकतियपंचिंदियतिरिक्खजोणियकम्मासीविसे, जइ गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे किं संखेजवासाउयगन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे असंखेजवासाउय जाव कम्मासीविसे?, गोयमा ! संखेजवासाउय जाव कम्मासीविसे नो असंखेजवासाउय जाव कम्मासीविसे, जइ संखेज जाव कम्मासीविसे पिज्जत्तसंखेज जाव कम्मासीविसे अपजत्तसंखेज जाव कम्मासीविसे ?, गोयमा ! शेषं लिखितमेवास्ति ॥ एतच्चोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह दस ठाणाई छउमत्थे सवभावेणं न जाणइ न पासइ, तंजहा-धम्मत्थिकायं १ अधम्मत्थिकायं २ आगासत्थिकायं जीवं असरीरपडिवद्धं ४ परमाणुपोग्गलं ५ सई ६ गंधं ७ वातं ८ अयं जिणे भविस्सइ वा ण वा भविस्सइ ९ अयं सबदुक्खाणं अंतं करेस्सति वा न वा करेस्सइ १०॥ एयाणि चेव उप्पन्ननाणदंसणधरे ACCOCCUSA-%CA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy