________________
व्याख्या
प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥४१॥
+355 44 45 45 45 45
म्मासीविसे, नो आणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमाणियदेव०, जइ सोहम्मकप्पोवग जाव कम्मासी
८शतके विसे किं पजत्तसोहम्मकप्पोवगवेमाणिय. अपज्जत्तगसोहम्मग०, गोयमा! नो पजत्त सोहम्मकप्पोवगवे- उद्देशः२ माणिय. अपज्जत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पजत्तासहस्सारकप्पोवगवेमा- माशीविषा|णिय जाव कम्मासीविसे, अपज्जत्त सहस्सारकप्पोवगजावकम्मासीविसे ॥ (सूत्रं ३१६)॥
धिकार: 'कइविहे'त्यादि, "आसीविसत्ति 'आशीविषाः' दंष्ट्राविषाः 'जाइआसीविसत्ति जात्या-जन्मनाऽऽशीविषा
सू३१६ जात्याशीविषाः 'कम्मआसीविस'त्ति कर्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रिl यतिर्यञ्चो मनुष्याश्च कर्माशीविषाः पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एव ये देवत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामनुभूतभावतया कर्माशीविषा इति, उक्तञ्च शब्दार्थभेदसम्भवादिभाष्यकारेण-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया। ते कम्मजाइभेएण णेगहा चउविहविगप्पा ॥१॥” 'केवइए'त्ति कियान् 'विसए'त्ति गोचरो विषयस्येति गम्यम् 'अद्धभरहप्पमाणमेत्तं'ति अर्द्धभरतस्य यत् प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सा तथा तां 'बोंदिति तनुं 'विसेणं ति विषेण स्वकीयाशीप्रभवेण कर-||
कर ॥३४॥ णभूतेन 'विसपरिगयंति विषं भावप्रधानत्वानिर्देशस्य विषतां परिगता-प्राप्ता विषपरिगताऽतस्ताम् , अत एव 'विस-|
१-आश्यो-दंष्ट्रास्तद्गतविषा आशीविषास्ते कर्मजातिभेदेन द्विविधाः कर्माशीविषा अनेकविधा जात्याशीविषाश्चतुर्विधविकल्पाः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org