________________
| समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते - स्नेहतः सम्बद्धो न भवतीत्यर्थः 'हारवारि' इह यावत्करणादिदं दृश्यं - 'धारासिंदुवारच्छिन्नमुत्तावलिपयासाई अंसूणि'त्ति ॥ 'जइयां' ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः 'जाया !' हे पुत्र ! 'घडियवं' ति अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या 'परिक्कमियां' ति पराक्रमः कार्यः पुरुषत्वाभिमानः सिद्धफलः कर्त्तव्य इति भावः, किमुक्तं भवति १ - ' अस्सि चे 'त्यादि, अस्मिंश्चार्थे - प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 'एवं जहा उसभदत्तो' इत्यनेन यत्सूचितं तदिदं - ' तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पया| हिणं पकरेइ २ वंदइ नमंसइ वंदित्ता नर्मसित्ता एवं वयासी-आलित्ते णं भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति ।
तणं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवाग|च्छत्ता समणं भगवं महावीरं वंदति नम॑सति वंदित्ता २ एवं वयासी- इच्छामि णं भंते ! तुज्झेहिं अब्भणुनाए समाणे पंचहि अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए, तए णं से समणे भगवं महा| वीरे जमालिस्स अणगारस्स एयमहं णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ । तए णं से जमाली अणगारे समणं भगवं महावीरं दोचंपि तचंपि एवं वयासी- इच्छामि णं भंते ! तुज्झेहिं अन्भणुन्नाए समाणे पंचहि अणगारसएहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचंपि | तच्चपि एयमहं णो आढाइ जाव तुसिणीए संचिट्ठइ । तए णं से जमाली अणगारे समणं भगवं महावीरं बंद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org