________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥४८॥
RSSHRSSSSS
सायदुवारभवणदेवकुलआरामुजाणकाणणसभपएस'त्ति प्रतीतार्थश्चायं, 'पडिसुयासयसहस्ससंकुले करेमाणे'त्ति प्रति
९शतक श्रुच्छतसहस्रसङ्घलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हयहेसियहत्थिगुलुगुलाइयरहघ
उद्देशः३३ णघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेतोऽबरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइलं दीक्षायै अ| णभं करेंते' सुगन्धीनां-वरकुसुमानो चूर्णानां च 'उबिद्धः' ऊदंगतो यो वासरेणुः-वासकं रजस्तेन मलिनं यत्तत्तथा 'काला- नुमतिः | गुरुपवरकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते कालागुरुः-न्धद्रव्यविशेषःप्रवरकुन्दुरुक्कं वरचीडा तुरुक-||3|| सू ३८५ सिल्हकं धूपः-तदन्यः एतल्लक्षणो वा एषामतस्य वा यो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुभियचक्कवालं' क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र गमने तत्तथा तद्यथा भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च बाला वृद्धाश्च | | ये प्रमुदिताः त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति 'खत्तियकुंडग्गामस्स नगरस्त मज्झमझेणं'ति, शेषं तु लिखितमेवास्त इति ॥ 'पउमेइ वत्ति इह यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि,एषां च भेदोरूढिगम्यः, कामेहिं जाए'त्ति कामेषु-शब्दादिरूपेषु जातः 'भोगेहिं संवुडे'त्ति भोगा-गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पइ काम
| ॥४८३॥ रएण'त्ति कामलक्षणं रजः कामरजस्तेन कामरजसा कामरतेन वा-कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि-प्रतीतानि | ज्ञातयः-स्वजातीयाः निजका-मातुलादयः स्वजनाः-पितृपितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, इह |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org