SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सन्नयविसालधवलदंताणं कंचणकोसीपविढदंतोषसोहिवाणं अहसयं मयकलहाणं पुरषो अहाणुसुधीए संपढ़ियं, तयाणंतरं चणं सच्छताणं सज्झथाणं सघंटाणं सपडामाषं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खिसाणं सनन्दिघोसारण | हेमवयवित्ततिणिसकणगनिज्जुत्तदारुमाणं सुसंविद्धचकमंडलधुराणं काठायससुकयनेमिजंतकम्मालं आइनवरतुरमतुसंपउत्ताणं कुसलमरच्छेयसारहिसुसंपग्गहियाणं सरसवक्त्तीसतोणपरिमंडिवाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरि| यजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुबीए संपडियं, तयाणंतरं च णं असिससिकोततोमरसूललण्डभिंडिमालधष्णु|बाणसजं पायत्ताणीयं पुरओ अहाणुपुषीए संपडियं, तयाणतरं च मं बहवे राईसरतलबरकोटुंबियमाडंबियइन्भसेडिसे-|| णावइसत्थवाहपभिइओ अप्पेगइया हयगया अण्पेगइया मयगया अप्पेगइया रहगया पुरओ अहाणुषुधीए संपठिय'ति तत्र च'वरमल्लिहाणाणं ति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरः केशकलापो येषां से वरमाल्याधानास्तेषाम् , इकारःप्राकृतप्रभवो वालिहाण' मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरबिचकिलकुसुमवद् घ्राणं-नासिका येषां ते तथा | तेषां, क्वचित् 'तरमल्लिहायणाणं ति दृश्यते तत्र च तरो-गो बलं, तथा 'मल मल्ल धारणे' ततश्च तरोमल्ली-तरोधारको वेगादिधारको हायनः-संवत्सरोवर्सते येषां ते तरोमल्लिहायनाः-यौवनवन्त इत्यर्थः अतस्तेषांवरतुरगाणामितियोगः'वरम-| ल्लिभासणाणं ति क्वचिदृश्यते, तत्र तु प्रधानमाल्यवतामत एच दीप्तिमतां चेत्यर्थः'चंचुच्चियललियपुलियविक्कमविला| सियगईणं ति 'चंचुच्चिय'ति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम्, अथवा चक्षुः-शुकचञ्चुस्तद्वद्वक्रतया उच्चितम्-उच्चताकरणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चक्षुच्चितं तच्च ललितं क्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्र dan Education International For Personal & Private Use Only wwwane brary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy