________________
व्याख्या- मश्च-विशिष्टं क्रमणं क्षेत्रलानमिति द्वंद्वस्तदेतत्प्रधाना विलासिता-विशेषेणोल्लासिता गतियॆस्ते तथा तेषां, क्वचिदिदं| ९ शतके प्रज़प्तिः
विशेषणमेवं दृश्यते-'चंचुच्चियललियपुलियचलचवलचंचलगईणं ति तत्र च च रितललितपुलितरूपा चलानां-अस्थि- | उद्देशः ३३ अभयदेवी- राणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला-अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेलमउलमल्लियच्छाण'ति हरिमेल- दीक्षा अया वृत्तिः२४ को-वनस्पतिविशेषस्तस्य मुकुलं-कुङमलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां, शुक्लाक्षाणामित्यर्थः, 'थासगअमिलाण
नुमतिः ॥४८॥
चामरगंडपरिमंडियकरीणं'ति स्थासका-दर्पणाकारा अश्वालङ्कारविशेषास्तैरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां, कचित्पुनरेवमिदं विशेषणमेवं दृश्यते-'मुहभंडगओचूलगथासगमिलाणचामरग|ण्डपरिमंडियकडीणं'ति तत्र मुखभाण्डक-मुखाभरणम् अवचूलाश्च-प्रलम्बमानपुच्छाः स्थासका:-प्रतीताः 'मिलाण'त्ति |पर्याणानि च येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात् ,चमरी(चामर)गण्डपरिमण्डितकटय इति पूर्ववत्,ततश्च कम्मेधारयोऽ | तस्तेषां, क्वचित्पुनरेवमिदं दृश्यते-थासगअहिलाणचामरगंडपरिमंडियकडीणं'ति तत्र तु अहिलाणं-मुखसंयमनं ततश्च 'थासगअहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्मधारयः कार्यः, तथा 'ईसिं दंताणं'ति 'ईषद्दान्तानां' | Bi मनाग्ग्राहितशिक्षाणां गजकलभानामिति योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं'ति उत्सङ्गः-पृष्ठदेशः इषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविट्ठदतो-* ॥४८०॥ | वसोहियाणं'ति इह काश्चनकोशी-सुवर्णमयी खोला, रथवर्णकेतु 'सज्झयाणं सपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः 8 || तदितरा तु पताका 'सखिखिणीहेमजालपेरंतपरिक्खित्ताणं ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्ण-|
SESSSACHUSS
Jain Education International
For Personal & Private Use Only
www.janelibrary.org