SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४७९ ॥ आकाशतलमनुलिखन्तीवानुलिखन्ती अत्युच्चतयेति 'जहा उववाइए'त्ति अनेन यत्सूचितं तदिदं - 'तयाणंतरं च णं वेरु| लियभिसंतविमलदंडं' 'भिसंत'ति दीप्यमानं 'पलंब कोरंटमलदामोव सोहियं चंदमंडलनिभं समूसियं विमलमायनसं | पवरं सीहासणं च मणिरयणपायपीढ' 'सपाउयाजुगसमा उत्तं' स्वकीयपादुका युगसमायुक्तं 'बहुकिंकर कम्मगरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः - प्रतिकर्म्म प्रभोः पृच्छाकारिणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च- पत्तिसमूहः बहुकिङ्करादिभिः परिक्षितं यत्तत्तथा 'पुरओ अहाणुपुवीए संपडियं, तयाणंसरं च णं बहवे लट्टीगाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढयग्गाहा वीणग्गाहा कूवयग्गाहा' कुतपःतैलादिभाजनविशेषः 'हडप्परगाहा' हडप्पो - द्रम्मादिभाजनं ताम्बूलार्थं पूगफलादिभाजनं वा 'पुरओ अहाणुपुवीए संपट्टिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो - शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा - विश्वरकारिणः दवकराः -परिहासकारिणः चाटुकराः प्रियवादिनः कंदप्पियाकामप्रधानकेलिकारिणः कुकुश्या - भाण्डाः भाण्डप्राया वा 'वायंता गायंता य नश्चंता य हासंला य भासंता य सासिंता म शिक्षयन्तः 'साविंता य' इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रक्खता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे 'त्यादि तु लिखितमेवास्ति इति एतच्च वाचनान्तरे प्रायः साक्षादृश्यत एव तथेदमपरं तत्रैवाधिकं - 'तयाणंतरं च प्रां जच्चाणं वरमलिहाणाणं चंचुश्च्चियललियपुलयविकमविला सियगईणं हरिमेलामउलमल्लियच्छाणं थासग अमिलाणचमरगंउपरिमंडियकडीणं असयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्टियं तथाणंतरं च णं ईसिं दंताणं ईसिं मत्ताणं ईसिं Jain Education International For Personal & Private Use Only ९ शतके उद्देशः ३३ दीक्षायै अनुमतिः सू ३८५ ॥४७९ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy