________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ४७८ ॥
गारमिव यश्चारुश्च वेषो - नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते' त्यादौ यावत्करणादेवं दृश्यं - 'संगय गय हसिय भणियचिट्ठियविलाससंला वुल्लावनिउणजुत्तोवयारकुसल 'त्ति तत्र च सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह - "हावो मुखविकारः स्याद्भाव|श्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो समुद्भवः ॥ १ ॥” इति, तथा संलापो - मिथो भाषा उल्लापस्तु काकुवर्णनं, यदाह - "अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १ ॥ इति, | 'रूवजोवणविलासकलिय'त्ति इह विलासशब्देन स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसावुच्यते, यदाह - " स्थाना| सनगमनानां हस्तःनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥ १ ॥” 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकर चरणणयणलावण्णरूवजोवणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽर्थास्तैरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं आकृतियवनं - तारुण्यं गुणा - मृदुस्वरत्वादयः 'हिमरयय कुमुय कुंदेंदुष्पगासं' ति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्द्वस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामं ति सको| रेण्टकानि - कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि - पुष्पमाला यत्र तत्तथा 'नाणामणिकणगरयणविमलमहरिहतवणि|ज्जउज्जल विचित्तदंडाओ'ति नानामणिकनकरत्नानां विमलस्य महार्हस्य महार्घस्य वा तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डकौ ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः १, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगा साओ' त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य
Jain Education International
For Personal & Private Use Only
९ शतके उद्देशः ३३ दीक्षायै अनुमतिः
सू ३८५
॥४७८॥
www.jainelibrary.org