SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः२ तेन, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिदृष्टेत्यत आह-'महया इड्डीए महया जुईए महया बलेणं महया समुदएणं' ९ शतके 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः 'संखपणवपडहभेरिझल्लरिखरमुहिहुडकमुरय- | उद्देशः३३ मुइंगदुंदुहिनिग्घोसनाइय'त्ति पणवो-भाण्डपटहः भेरी-महती ढक्का महाकाहला वा झल्लरी-अल्पोच्छ्रया महामुखा दीक्षायै अचविनद्धा खरमुखी-काहला मुरजो-महामईलः मृदङ्गो-मईलः दुन्दुभी-ढक्काविशेष एव ततः शङ्खादीनां निर्घोषो में नुमतिः महाप्रयत्नोत्पादितःशब्दो नादितं तु-ध्वनिमात्रं एतद्यलक्षणो यो रवःस तथा तेन॥'किंदेमोति किं दद्मोभवदभिमतेभ्यः सू ३८५ |'किं पयच्छामोत्ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा वत्ति केन वा 'कुत्तियावणाओ'त्ति कुत्रिक-स्वर्गमर्त्यपाताललक्षणं भूत्रयं तत्सम्भवि वस्त्वपि कुत्रिक तत्सम्पादको य आपणो-हट्टो देवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात् 'कासवगं'ति नापितं 'सिरिघराओ'त्ति भाण्डागारात् 'अग्गकेसे'त्ति अग्रभूताः केशा अग्रकेशास्तान 'हंसलक्खणेणं' शुक्लेन हंसचिहेन वा 'पडसाडएणं'ति पटरूपः शाटकः पटशाटकः, शाटको हि शटन| कारकोऽप्युच्यत इति तब्यवच्छेदार्थ पटग्रहणम् , अथवा शाटको वस्त्रमात्रं स च पृथुलः पटोऽभिधीयत इति पटशाटकः, | 'अग्गेहिंति 'अग्र्यैः' प्रधानः, एतदेव व्याचष्टे-'वरेहिंति 'हारवारिधारसिंदुवारच्छिन्नमुत्तावलिप्पगासाईति इह । 'सिंदुवार'त्ति वृक्षविशेषो निर्गुण्डीति केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानीति 'एस णं'ति एतत्, अग्रकेशवस्तु अथवैतद्दर्शनमिति योगो णमित्यलङ्कारे 'तिहीसु यत्ति मदनत्रयोदश्यादितिथिषु 'पवणीसु यति ॥४७६॥ पर्वणीषु च कार्तिक्यादिषु 'उस्सवेसु यत्ति प्रियसङ्गमादिमहेषु 'जन्नेसु यत्ति नागादिपूजासु 'छणेसु य'त्ति इन्द्रोत्स-|| SACRECORRECCC ॥४७६॥ ISCANN Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy