________________
'सभितर बाहिरियं'ति सहाभ्यन्तरेण बाहिरिकया च-वहिर्भागेन यत्तत्तथा 'आसियसम्मज्जिओ वलित्तं 'ति आसि तमुदकेन संमार्जितं प्रमार्जनिकादिना उपलितं च गोमयादिना यत्तत्तथा 'जहा उववाइए' त्ति एवं चैतत्तत्र - 'सिंघाड| गतियच उक्कच चरच उम्मुहमहापहपहेसु आसित्तसित्तसुइयसंमट्ठरत्थंतरावणवीहियं' आसिक्तानि - ईषत्सितानि सिक्तानि च तदन्यान्यत एव शुचिकानि - पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि - रथ्यामध्यानि आपणवीधयश्च - हट्टमार्गा यत्र तत्तथा 'मंचाइमंच कलियं णाणाविहरागभूसियझयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैर्ध्वजैः - चक्र सिंहादिलाञ्छनोपेतैः पताकाभिश्च तदितराभिरतिपताकाभिश्च - पताको परिवर्त्तिनीभिर्मण्डितं यत्तत्तथा इत्यादि 'महत्थं' ति महाप्रयोजनं 'महग्घं' ति महामूल्यं 'महरिहं' ति महार्ह - महापूज्यं महतां वा योग्यं 'निक्खमणाभिसेयं ति | निष्क्रमणाभिषेकसामग्रीम् ' एवं जहा रायप्प सेणहजे' त्ति एवं चैतत्तत्र - 'अट्ठसएणं सुवन्नमयाणं कलसाणं असणं रूप्प| मयाणं कलसाणं असणं मणिमयाणं कलसाणं अट्ठस एणं सुवन्नरूप्पमयाणं कलसाणं अहसएणं सुवन्नमणिमयाणं कलसाणं असणं रूपमणिमयाणं कलसाणं अट्ठसएणं सुवन्नरुप्पमणिमयाणं कलसाणं अट्ठसएणं 'भोमेजाणं' ति मृन्मयानां 'सधिडीए' त्ति सर्व - समस्तछत्रादिराजचिह्नरूपया, यावत्करणादिदं दृश्यं - 'सङ्घजुईए' सर्वद्युत्या - आभरणादिसम्बन्धिन्या | सर्वयुक्तया वा - उचितेष्टवस्तुघटनालक्षणया 'सङ्घबलेणं' सर्वसैन्येन 'सङ्घसमुदएणं' पौरादिमीलनेन 'सङ्घायरेणं' सर्वो| चितकृत्यकरणरूपेण 'सङ्घविभूईए' सर्वसम्पदा 'सङ्घविभूसाए' समस्तशोभया 'सङ्घसंभ्रमेणं' प्रमोदकृतौत्सुक्येन 'सङ्घपुष्पगंध मल्लालंकारेणं सङ्घतुडिय सहसंनिनाएण' सर्बतूर्यशब्दानां मीलने यः सङ्गतो निनादो - महाघोषः स तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org