________________
ar
-%ARMA
९ शतके उद्देशः ३३ दीक्षायै अ| नुमतिः | सू ३८५
व्याख्या- ठाणोवलिप्पइ कामरएणं णोवलिप्पइ भोगरएणं णोवलिप्पइ मित्तणाइनियगसयणसंबंधिपरिजणेणं, एस णं| प्रज्ञप्तिः
ट्रा देवाणुप्पिया! संसारभउविग्गे भीए जम्मणमरणेणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणअभयदेवीया वृत्तिः२४
गारियं पवएह, तं एयन्नं देवाणुप्पियाणं अम्हे भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं,
तए णं सम०३तं जमालिं खत्तियकुमारं एवं वयासी-अहासुहं देवाणुप्पिया!मा पडिबंधं। तए णं से जमाली ॥४७५॥ खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हहतुढे समणं भगवं महावीरं तिक्खुत्तो जाव
नमंसित्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ, तते णं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति पडिच्छित्ता हारवारिजाव विणिम्मुयमाणा वि०२ जमालिं खत्तियकुमारं एवं वयासी-घडियत्वं जाया !जइयवं जाया! परि|कमियत्वं जाया ! अस्सि च णं अढे णोपमायेतचंतिकट्ट जमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं |महावीरं वंदइणमंसह वंदित्ता णमंसित्ता जामेव दिसं पाउब्भृया तामेव दिसिं पडिगया।तए णं से जमाली | खत्तिए सयमेय पंचमुट्टियं लोयं करेति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता | एवं जहा उसभदत्तो तहेव पवइओ नवरं पंचहिं पुरिससएहिं सद्धिं तहेव जाव सवं सामाइयमाइयाई | एक्कारस अंगाई अहिज्जइ सामाइयमा० अहिजेत्ता बहहिं चउत्थछट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोकम्महिं अप्पाणं भावेमाणे विहरह ॥ (सूत्रं ३८५)
*45454%
॥४७५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org