________________
& साध्यन्ते-वशीक्रियन्ते ये ते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो विशेष्यते-फलरूपो विपाकः फलविव्याख्या
९ शतके प्रज्ञप्तिः
पाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो उद्देशः३३ अभयदेवी- दृश्यः॥'इमे य ते जाया ! अजयपज्जयपिउपज्जयागए' इदं च तव पुत्र! आर्यः-पितामहः प्रार्यकः-पितुः पिता- दीक्षायै अया वृत्तिःला | महः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकार्यकपितॄणां यः पर्ययः-पर्यायः परि
नुमतिः पाटिरित्यर्थः तेनागतं यत्तत्तथा 'विपुलधणकणग' इह यावत्करणादिदं दृश्यं-रयणमणिमोत्तियसंखसिलप्पवालरत्त
सू ३८४ ॥४७॥
रयणमाइए'त्ति तत्र 'विपुलधणे'ति प्रचुरं गवादि 'कणग'त्ति धान्यं 'रयण'त्ति कर्केतनादीनि 'मणि'ति चन्द्रकान्ताद्याः मौक्तिकानि शङ्खाश्च प्रतीताः 'सिलप्पवाल' ति विद्रुमाणि 'रत्तरयण'त्ति पद्मरागास्तान्यादिर्यस्य तत्तथा 'संतसारसावएज्जे'त्ति 'संत'त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार'त्ति प्रधानं 'सावएज्जत्ति स्वापतेयं द्रव्य, ततः कर्मधारयः, किम्भूतं तत् ? इत्याह-'अलाहित्ति अलं-पर्याप्तं भवति 'या'त्ति यत्परिमाणम् 'आसत्तमाओ कुल-18 वंसाओ'त्ति आसप्तमात् कुलवंश्यात्-कुललक्षणवंशे भवः कुलवंश्यस्तस्मात् , सप्तमं पुरुषं यावदित्यर्थः 'पकामं दाउ'न्ति अत्यर्थ दीनादिभ्यो दातुम् , एवं भोक्तु-स्वयं भोगेन 'परिभाए'ति परिभाजयितुं दायादादीनां, प्रकामदानादिषु यावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए'इत्यादि, अध्यादेः साधारणमित्यर्थः 'दाइयसाहिए'ति दाया-18॥
॥४७०॥ दा:-पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-'अग्गिसामने'इत्यादि, 'विसयाणुलो-16 माहिति विषयाणां-शब्दादीनामनुलोमा:-तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'आघवणादि यति||
-ARRA
452
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org