________________
व्याख्या.
प्रज्ञप्तिः अभयदेवीया वृत्तिः
सू ३८४
॥४६९॥
B5-E95445445
चेत्यर्थः 'अभिजायमहक्खमति अभिजातं-कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानां Bा ९ शतके मध्ये महत्-पूज्यं क्षम-समर्थ च यत्तत्तथा, 'निरुवहयउदत्तलठ्ठपंचिंदियपहुं'ति निरुपहतानि-अविद्यमानवाताधुपघा- उद्देशः ३३ तानि उदात्तानि-उत्तमवर्णादिगुणानि अत एव लष्टानि-मनोहराणि पश्चापीन्द्रियाणि पटूनि च-स्वविषयग्रहणदक्षाणि यत्र दीक्षायै अतत्तथा 'विविहवाहिसयसंनियंति इह संनिकेतं-स्थानम् 'अढियकहट्टियं ति अस्थिकान्येव काष्ठानि काठि-18 नुमतिः न्यसाधात्तेभ्यो यदुत्थितं तत्तथा 'छिराण्हारुजालओणद्धसंपिणद्धं ति शिरा-नाड्यः 'हारु'त्ति स्नायवस्तासां| | यज्जालं-समूहस्तेनोपनद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा असुइसंकिलिडे'ति अशुचिना-अमेध्येन सक्लिष्ट-दुष्टं यत्त
तथा 'अणिट्ठवियसवकालसंठप्पयंति अनिष्ठापिता-असमापिता सर्वकालं-सदा संस्थाप्यता-तत्कृत्यकरणं यस्य स तथा 3|| |'जराकुणिमजजरघरं व' जराकुणपश्च-जीर्णताप्रधानशबो जर्जरगृहं च-जीर्णगेहं समाहारद्वन्द्वाजराकुणपजर्जरगृहं, | तदेवं किम् ? इत्याह-सडणे'त्यादि ॥ 'विपुले'त्यादि, विपुल कुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः| सर्वकाललालिताश्चेति कलाकुशलसर्वकाललालिताः ताश्च ताः सुखोचिताश्चेति विग्रहः, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा-अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओं' मञ्जलं-कोमलं शब्दतः मितं-परिमितं मधुरं-अकठोरमथेतो यग
॥४६॥ |णितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गतिः विस्थितं ||8| |च-विशिष्टा स्थितिरिति द्वन्द्वः एतेषु विशारदा यास्तास्तथा, 'अविकलकुलसीलसालिणीओ' अविकलकुला:-ऋद्धि-||
******
। यास्तास्तथा, 'अविककारी गतिविलासो वा-विलमकारमर्थतो यम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org