________________
व्याख्या- णात् ॥ 'इडे'इत्यादि पूर्ववत् 'थेजेत्ति स्थैर्यगुणयोगात्स्थैर्यः 'वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तत्कृतका- ४|| ९ शतके प्रज्ञप्तिः दर्याणां संमतत्वात् 'बहुमए'त्ति बहुमतः-बहुष्वपि कार्येषु बहु वा-अनल्पतयाऽस्तोकतया मतो बहुमतः'अणुमएं'त्ति कार्य
उद्देशः ३३ अभयदेवीव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे भाण्डं-आभरणं करण्डकः-तद्भाजनं तत्समानस्तस्यादेयत्वात्
दीक्षायै अया वृत्तिः२८ || 'रयणे'त्ति रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए'त्ति चिन्तारत्नादिविकल्पः 'जीविऊस-18||
नुमतिः
सू ३८४ ॥४६८॥
विए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः जीवितविषये वा उत्सवो-महः स इव यः स || |जीवितोत्सविकः जीवितोच्छासिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरे'त्यादि, उदुम्बरपुष्पं | | ह्यलभ्यं भवत्यतस्तेनोपमानं 'सवणयाए'त्ति श्रवणताय श्रोतुमित्यर्थः 'किमंग पुण'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छा| हि ताव जाया ! जाव ताव अम्हे जीवामो'त्ति, इत्यत्राऽऽस्व तावद हे ता! यावद्वयं जीवाम इत्येतावतेव विवक्षितसिद्धो यत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वड्डियकुलवंसतंतुकजम्मि निरयवक्खे'त्ति 'वडिय'त्ति सप्तम्यकवचनलोपदशेनाद्वर्द्धिते-पुत्रपौत्रादिभिवृद्धिमुपनीते कुलरूपो वंशो न वेणरूपः कलवंश:-सन्तानः स एव तन्तुदाघ-- त्वसाधम्योत् कुलवंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्य तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवकाङ्कः' निरपेक्षः सन् सकलप्रयोजनानाम् ॥ 'तहावि णं तंति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हेहिं | | ॥४६॥ कालगएहिं पबइहिसि तदाश्रित्यासावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अणेगजाइजरामरणरोगसारीरमाणसए कामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारी-||
SANSKX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org