SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ नुमतिः ॥४६५|| विप्पजहियत्वे भविस्सइ, से केस णं जाणइ अम्म ! ताओ ! के पुत्विं गमणयाए के पच्छा गमणयाए ?, तं | ९ शतके इच्छामि णं अम्मताओ! तुज्झेहिं अन्भणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पवइत्तए। | उद्देशः३३ तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते जाया ! सरीरगं पविसिहरूव दीक्षायै अलक्खणवंजणगुणोववेयं उत्तमबलवीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविवाहिरोगरहियं निरुवहयउदत्तल8 पंचिंदियपडपढमजोवणत्थं अणेगउत्तमगुणेहिं संजुत्तं तं 8 सू ३८४ अणुहोहि ताव जाव जाया! नियगसरीररूवसोहग्गजोवणगुणे, तओ पच्छा अणुभूयनियगसरीररूवसोहग्गजोवणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्डियकुलवंसतंतुकमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पवइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ! जन्नं तुझे ममं एवं वदह-इमं च णं ते | जाया ! सरीरगं तं चेव जाव पपइहिसि, एवं खलु अम्मताओ! माणुस्सगं सरीरं दुक्खाययणं विविह-I वाहिसयसनिकेतं अढियकट्ठडियं छिराण्हारुजालओणद्धसंपिणद्धं मट्टियभंडं व दुब्बलं असुइसंकि लिटुं|| अणिद्ववियसव कालसंठप्पियं जराकुणिमजजरघरं व सडणपडणविद्धंसणधम्म पुर्षि वा पच्छा वा अवस्सवि ॥४६॥ प्पजहियवं भविस्सइ, से केस णं जाणति ? अम्मताओ!के पुश्विं तं चेव जाव पचहत्तए । तए णं तं जमालि खत्तियकुमारं अम्मापियरोएवं वयासी-इमाओयते जाया! विपुलकुलबालियाओ सरित्तयाओ सरिचयाओ Jaln Educationmarimonal For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy