________________
व्याख्या.
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४६४॥
नगरं मज्झमज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवहाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हइ तुरए निगिन्हित्ता रहं ठवेइ रहं ठवेत्ता रहाओ पचोरुहइ रहाओ पञ्चोरुहिता जेणेव अभितरिया उवद्वाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वडावेइ वडावेत्ता एवं वयासी एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासि धन्नेसि णं तुमं जाया ! कयत्थेसि णं तुमं जाया ! कयपुन्नेसि णं तुमं जाया ! कयलक्खणेसि गं तुमं जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए परिच्छिए अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी एवं खलु मए अम्मताओ समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए, तए णं अहं अम्मताओ ! संसारभउ| विग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म ! ताओ ! तुज्झेहिं अन्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पचइत्तए । तए णं सा जमालिस्स खत्तिय - | कुमारस्स माता तं अणि अकंतं अप्पियं अमणुन्नं अमणामं असुयपुवं गिरं सोचा निसम्म सेयागय रोमकू- वपगलंतविलीणगत्ता सोगभर पवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियक्ष कमलमाला तक्ख| ओलुग्गदुब्बल सरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडंत खुण्णियसं चुन्नियधवलवलयपन्भट्ट
Jain Education International
For Personal & Private Use Only
९ शतके उद्देशः ३३ दीक्षायै अनुमतिः
सू ३८४
॥४६४॥
www.jainelibrary.org