________________
| धिपाः कोडुम्बिकाः कतिपयकुटुम्बप्रभवः अवलगकाः सेवकः मन्त्रिणः - प्रतीताः महामन्त्रिणो - मन्त्रिमण्डलप्रधानाः हस्तिसा- | | धनोपरिका इति च वृद्धाः गणकाः- गणितज्ञाः भाण्डागारिका इति च वृद्धाः दौवारिकाः- प्रतीहाराः अमात्या - राज्याधि| छायकाः चेटा:- पादमूलिकाः पीठमर्दा:- आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरं - नगरवासिप्रकृतयः निगमाः| कारणिकाः श्रेष्ठिनः -श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः - सैन्यनायकाः दूताः - अन्येषां राजादेशनिवेदकाः सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीया बहुवचन लोपो द्रष्टव्यः 'सार्द्ध' सह, न केवलं सहित| त्वमेवापि तु तैः समिति - समन्तात् परिवृतः - परिकरित इति 'चंदणुक्खित्तगायसरी रे'त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः 'महया भडचडगर पह करवंदपरिक्खित्ते'त्ति 'महय'त्ति महता बृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानां | वा 'चडगर'त्ति चटकरवन्तो - विस्तरवन्तः 'पहकर 'त्ति समूहास्तेषां यद्वृन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंबोला उहमाइयं' | ति इहादिशब्दाच्छेखरच्छत्रचामरादिपरिग्रहः 'आयंते 'त्ति शौचार्थ कृतजलस्पर्शः 'चोक्खे' त्ति आचमनादपनीताशुचिद्रव्यः 'परमसुइन्भूए'त्ति अत एवात्यर्थं शुचीभूतः 'अंजलिमउलियहत्थे त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥
तणं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्ठे समणं भगवं महावीरं | तिक्खुत्तो जाव नमसित्ता तमेव चाउग्घंटं आसरहं दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंति याओ बहुसालाओ चेहयाओ पडिनिक्खमइ पडिनिक्खमित्ता सकोरंटजाव धरिजमाणेणं महया भडचड - | गरजावपरिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता खत्तियकुंडग्गामं
Jain Education International
For Personal & Private Use Only
*%%%
www.jainelibrary.org