________________
असङ्ख्यातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम् , इह तु यो विशेषस्तमाह-'अणंता'इत्यादि, एतदेवाभिलापतो दर्शयनाह–'जाव अणंते'इत्यादि । अथैतेषामेवाल्पबहुत्वं चिन्तयन्नाह| एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे २ हितो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अणंतगुणा वीससा. परिणया अणन्तगुणा । सेवं भंते ! सेवं भंते! त्ति॥ (सूत्रं ३१५)॥ अट्ठमसयस्स पढमो उद्देसो समत्तो॥८-१॥ _ 'एएसि ण'मित्यादि, 'सवत्थोवा पुग्गला पओगपरिणय'त्ति कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्तोक* त्वात् , 'मीसापरिणया अणंतगुण'त्ति कायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोग-15
कृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिण-| तास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति ॥ अष्टमशते प्रथमः॥८-१॥
गता मुक्तकडेवराद्यवयवरूपान्तगुणाः, यतः प्रयोग
ऽप्यनन्तगुणाः, परमाण्वादीनां
ज
प्रथमे पुद्गलपरिणाम उक्तो, द्वितीये तु स एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम्| कतिविहा णं भंते ! आसीविसा पन्नत्ता ?, गोयमा ! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसी-15 विसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! चउविहा पन्नत्ता, तंजहा-विच्छुयजातिआसीविसे मंडुक्कजाइआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org