________________
व्याख्या
विच्छुयजातिआसीविसस्स भंते ! केवतिए विसए पन्नत्ते ?, गोयमा ! पभू णं विच्छुयजातिआसीविसे प्रज्ञप्तिः
| अद्धभरहप्पमाणमेत्तं बोंदि विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेव णं संपअभयदेवी- Iत्तीए करेंसु वा करेंति वा करिस्संति वा १, मंडुक्कजातिआसीविसपुच्छा,गोयमा! पभूणं मंडुक्कजातिआसीविसे यावृत्तिः१ भरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा २, एवं उरगजातिआसीविस
|स्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३, मणुस्सजाति॥३४॥
आसीविसस्सवि एवं चेव नवरं समयखेत्तप्पमाणमेत्तं बोंदि विसेण विसपरिगयं सेसंतं चेव जाव करेस्संति वा ४ । जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोणियकम्मआसीविसे मणुस्सकम्मआसीविसे देवकम्मासीविसे ?, गोयमा! नो नेरइयकम्मासीविसे तिरिक्खजोणियकम्मासीविसेवि मणुस्सकम्मा० |देवकम्मासी०, जइ तिरिक्खजोणियकम्मासीविसे किं एगिदियतिरिक्खजोणियकम्मासीविसे जाव पंचिं| दियतिरिक्खजोणियकम्मासीविसे ?, गोयमा ! नो एगिंदियतिरिक्खजोणियकम्मासीविसे जाव नो चउरि|दियतिरिक्खजोणियकम्मासीविसे पंचिंदियतिरिक्खजोणियकम्मासीविसे,जह पंचिंदियतिरिक्खजोणियजावकम्मासीविसे किं समुच्छिमपंचेंदियतिरिक्खजोणियजावकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजो|णियकम्मासीविसे ?, एवं जहा वेउब्वियसरीरस्स भेदो जाव पजत्तासंखेजवासाउयगन्भवतियपंचिदियति-|| |रिक्खजोणियकम्मासीविसे नो अपज्जत्तासंखेजवासाउयजावकम्मासीविसे । जइ मणुस्सकम्मासीविसे किं|
८ शतके उद्देशान आशीविषाधिकार सू ३१६
SGARLSOCIECESSA
॥३४॥
GARS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org