________________
1055
शुक नाम यद्वस्त्राणां मध्ये प्रवरं तत्परिहित-निवसनीकृतं यया सा तथा 'दुगुल्लसुकुमालउत्तरिजा' दुकूलो-वृक्षविशे४ पस्तद्वल्काजातं दुकूलं-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा 'सबोउयसुरभिकुसु
मवरियसिरया' सर्व कसुरभिकुसुमैर्वृता-वेष्टिताः शिरोजा यस्याः सा तथा 'वरचंदणवंदिया' वरचन्दनं वन्दितंललाटे निवेशितं यया सा तथा 'वराभरणभूसियंगी'ति व्यक्त 'कालागुरुधूवधूविया' इत्यपि व्यक्तं 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते-खुजाहिति कुनिकाभिर्वक्रजङ्घाभिरित्यर्थः 'चिलाइयाहिं'ति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्य-'वामणियाहिं' इस्वशरीराभिः 'वडहियाहिं' मडहकोष्ठाभिः 'बब्बरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोण्हियाहि पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरुडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं' नानादे| शेभ्यो-बहुविधजनपदेभ्यो विदेशे-तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-नयनादिचेष्टया चिन्तितं च परेण प्रार्थितं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडियाचक्कवालवरिसधरथेरकंचुइज्जमहत्तरयवंदपरिक्खित्ता' चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां-वर्धितककरणेन नपुंसकीकृतानामन्तःपुरमहल्लकानां 'थेरकंचुइज्जत्ति स्थविरकञ्चुकिना-अन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा, इदं च सर्व वाचनान्तरे साक्षा
LASSOSORRECTOR
Jain Education International
For Personal & Private Use Only
www.janelibrary.org