SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ९ शसके उद्देशः ३३ ऋषभदत्तदे वानन्दाधि व्याख्या- योऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाभ्यां, नीलोत्पलैः-जलजविशेषैः कृतो-विहितः प्रज्ञप्ति 'आमेल'त्ति आपीडः-शेखरो ययोस्तौ तथा ताभ्यां नीलोत्पल कृतापीडकाभ्यां 'पवरगोणजुवाणएहिंति प्रवरगोयुअभयदेवी वाभ्यां नानामणिरत्नानां सत्कं यद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं-परिक्षिप्तं यत्तत्तथा, सुजातं-सुजातदाया वृत्तिः रुमयं यदू युगं-यूपस्तत् सुजातयुगं तच्च यौनरज्जुकायुगं च-योकाभिधानरजुकायुग्मं सुजातयुगयोक्ररजुकायुगे ते ॥४५९॥ प्रशस्ते-अतिशुभे सुविरचिते-सुघटिते निर्मिते-निवेशिते यत्र यत् सुजातयुगयोकरज्जुकायुगप्रशस्तसुविरचितनिर्मितम् ।। | 'एव'मित्यादि, एवं स्वामिन् ! तथेत्याज्ञया इत्येवं ब्रुवाणा इत्यर्थः 'विनयेन'अञ्जलिकरणादिना ॥'तए णं सा देवाणंदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते-'अंतोअंतेउरंसि पहाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं, 'कयबलिकम्मा' गृहदेवताः प्रतीत्य 'कय-| कोउयमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यकार्यत्वात् यया सा तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानि-सिद्धार्थकदूर्वादीनि 'किञ्चत्ति किश्चान्यद् 'वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डयएगावलीकंठसुत्तउरत्थगेवेञ्जसोणिसुत्तगणाणामणिरयणभूसणविराइयंगी' वराभ्यां पादप्रा-|| जातनूपुराभ्यां मणिमेखलया हारेण विरचितै रतिदैर्वा उचितैः-युक्तैः कटकैश्च 'खुट्टाग'त्ति अङ्गुलीयकैश्च एकावल्या च|| विचित्रमणिकमय्या कण्ठसूत्रेण च-उर-स्थेन च रूढिगम्येन अवेयकेण च-प्रतीतेन उरःस्थप्रैवेयकेण वा श्रोणिसूत्रकेण || च-कटीसूत्रेण नानामणिरतानां भूषणैश्च विराजितम-शरीरं यस्याः सा तथा, 'चीणंसुयवस्थपवरपरिहिया' चीनां SH4 किचत्ति किश्चान्यद यणभूसणविराइयंगी एकावल्या च ॥४५९॥ Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy