________________
|| तिक्खुत्तो आयाहिणं पयाहिणं करेइ २त्ता वंदइ नमसइ वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कटु ठिया है।
चेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा जाव पज्जवासइ (सूत्रं३८०)तए माणसा देवाणंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंब
गंपिव समूसवियरोमकूवा समणं भगवं महावीरं भणिमिसाए दिट्ठीए देहमाणी चिट्ठति ॥ भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-किण्णं भंते ! एसा देवाणं|दा माहणी आगयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए दिट्टीए देहमाणी चिट्ठइ ?, गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, अहन्नं देवाणंदाए माहणीए अत्तए, तए णं सा देवाणंदा माहणी तेणं पुवपुत्तसिणेहाणुराएणं आगयपण्हया जाव समूसवियरोमकूवा मम अणिमिसाए दिट्टीए देहमाणी २चिट्ठइ । (सूत्रं ३८१) तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवाणंदाए माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया। तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्टे उट्ठाए उठेइ उट्ठाए उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवमेयं भंते ! तहमेयं भंते ! जहा खंदओ जाव सेयं तुझे वदहत्ति कटु उत्तरपुरच्छिमं दिसीभार्ग अवक्कमइ उत्तरपु०२त्ता सयमेव आभरणमल्लालंकारं ओमुयइ.सयमे०२त्ता सयमेव पंचमुट्टियं लोयं करेति सयमे०२त्ता जेणेव
ROCESCAMOCRAC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org