________________
गमनं
व्याख्या.
याहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिं-४|| ९ शतके प्रज्ञप्तिः
दीहिं पुक्खलीहिं मुरुंडीहिंसबरीहिं पारसीहि नाणादेसीहि विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणिअभयदेवी
उद्देशः ३३ याहिं सदेसनेवत्थगहियवसाहिं कुसलाहिं विणीयाहि य चेडियाचक्कवालवरिसधरथेरकंचुइजमहत्तरगवंद- ऋषभदत्तया वृत्तिः२]
देवानन्दापक्खित्ता अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए ॥४५७॥
जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरूढा ॥ तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गामं नगरं मझमझेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छद तेणेव उवागच्छइत्ता छत्तादीए तित्थकरातीसए पासइ छ. २ धम्मियं जाणप्पवरं ठवेइ २त्ता धम्मियाओजाणप्पवराओ पचोरुहइ ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विसरणयाए मा एवं जहा बितियसए जाव तिविहाए पज्जुवासणयाए पज़वासति.तएणं सा देवाणंदामाहणीधम्मियाओ जाणप्पवराओ पचोरुभति धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता बहहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमणं अभिगच्छह, तंजहा-सचित्ताणं दवाणं विउसरण-1*
॥४५७॥ याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलट्टीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागच्छित्ता समणं भगवं महावीरं
सू ३८०
ॐॐॐ-
84994
CATEG543344
dain Education International
For Personal & Private Use Only
www.jainelibrary.org