SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गमनं व्याख्या. याहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिं-४|| ९ शतके प्रज्ञप्तिः दीहिं पुक्खलीहिं मुरुंडीहिंसबरीहिं पारसीहि नाणादेसीहि विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणिअभयदेवी उद्देशः ३३ याहिं सदेसनेवत्थगहियवसाहिं कुसलाहिं विणीयाहि य चेडियाचक्कवालवरिसधरथेरकंचुइजमहत्तरगवंद- ऋषभदत्तया वृत्तिः२] देवानन्दापक्खित्ता अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए ॥४५७॥ जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरूढा ॥ तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गामं नगरं मझमझेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छद तेणेव उवागच्छइत्ता छत्तादीए तित्थकरातीसए पासइ छ. २ धम्मियं जाणप्पवरं ठवेइ २त्ता धम्मियाओजाणप्पवराओ पचोरुहइ ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विसरणयाए मा एवं जहा बितियसए जाव तिविहाए पज्जुवासणयाए पज़वासति.तएणं सा देवाणंदामाहणीधम्मियाओ जाणप्पवराओ पचोरुभति धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता बहहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमणं अभिगच्छह, तंजहा-सचित्ताणं दवाणं विउसरण-1* ॥४५७॥ याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलट्टीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागच्छित्ता समणं भगवं महावीरं सू ३८० ॐॐॐ- 84994 CATEG543344 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy