________________
| पुरिसे सहावेत्ता एवं वयासि - खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयसमखुर वालिहाणसमलिहियसिंगेहिं जंबूणयामयकलावजुत [स्स ] परिविसिद्धेहिं रययामयघंटासुत्तरज्जुयपवर कंचणनत्थपग्गहोग्गाहियएहिं | नीलुप्पलक पामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगप| सत्यसुविरचित निम्मियं पवरलक्खणोववेयं [ ग्रन्थाग्रम् ६००० ] धम्मियं जाणप्पवरं जुत्तामेव उवद्ववेह २ | मम एयमाणन्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ठ जाव हियया करयल० एवं सामी ! तहन्ति आणाए विणएणं वयणं जान पडिसुणेत्ता खिप्पामेव लहुकरणजुतजाव धम्मियं जाणप्पवरं जुत्तामेव उवद्ववेत्ता जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से उसभदत्ते माहणे पहाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्ख| मित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढे । तए णं सा देवाणंदा माहणी अंतो अंतेउरंसि व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डायएकावलीकंठ सुत्तउरत्थगेवे| जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीर्णसुयवत्थपवरपरिहिया दुगुल्लसुकुमालउत्तरिजा सघोउ| यसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरिसमाणवेसा जाव | अप्पमहग्घा भरणालंकियसरीरा बहूहिं खुज्जाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं ईसिगणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org