________________
RROSC
C+
व्याख्या- णकुंडग्गामे नयरे उसभदत्ते नाम माहणे परिवसति अढे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसाम- ९ शतके प्रज्ञप्तिः वेदअथवणवेद जहा खदओ जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्टिए समणोवासए अभिगयजी- उद्देशः ३३ अभयदेवी- वाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरति, तस्स णं उसभदत्तमाहणस्स देवाणंदा नाम
ऋषभदया वृत्तिः२ 8 माहणी होत्था, सुकुमालपाणिपाया जाव पियदसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवल
त्ताधिकारः
सू ३८० ॥४५६॥ द्धपुन्नपावा जाव विहरइ । तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पब्रुवासति, तए णं से उस-द
भदत्ते माहणे इमीसे कहाए लट्टे समाणे हट्ट जाब हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति २ देवाणंदं माहणि एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे जाव सबलू सबदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापडिरूपंजावविहरति, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सविसवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस्स धम्मियस्ससुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए?,तं गच्छामोणं देवाणुप्पिए ! समणं भगवं महावीरं वंदामो नमसामोजाब पज्जुवासामो, एयण्णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ ।तए
॥४५६॥ णं सा देवाणंदा माहणी उसमदत्तेणं माहणणं एवं वुत्ता समाणी हवजाव हियया करयलजावकड्डु उसभदत्तस्स माहणस्स एयमढ विणएणं पनिमुणेइ, नए पां से उसमदत्तेमाहणे कोडंबियपुरिसे सहावेइ कोटुंबिय-IN
+
S
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org