________________
व्याख्या- समणेभगवं महावीरे तेणेव उवागच्छइरसमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता ||९ शतके
प्रज्ञप्तिः एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलित्ते णं भंते ! लोए जराए मरणेण | उद्देशः३३ अभयदेवी- ४य, एवं एएणं कमेणं इमं जहा खंदओ तहेव पवइओ जाव सामाइयमाझ्याई एक्कारस अंगाई अहिजइ जाव देवानन्दायावृत्तिः२/
बहहिं चउत्थछट्टट्ठमदसमजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामनपरियागं या:प्रनव:॥४५॥
पाउणइ २ मासियाए संलेहणाए अत्ताणं झूसेति मास०२सहि भत्ताई अणसणाए छेदेति सर्टि २त्ता जस्स- सू ३८१ हाए कीरति नग्गभावो जाव तम आराहइ जाव तमढें आराहेत्ता तए णं सो जाव सवदुक्खप्पहीणे।
ऋषभदत्त
| देवानन्दतए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठा समणं|
योदीक्षाभगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वयासि-एवमेयं भंते ! तहमेयं भंते ! एवं
मोक्षश्च जहा उसमदत्तो तहेव जाव धम्माइक्खियं । तए णं समणे भगवं महावीरे देवाणंदं माहणि सयमेव पचा
सू ३८२ वेति सय २ सयमेव अज्जचंदणाए अजाए सीसिणित्ताए दलयइ ॥ तए णं सा अन्जचंदणा अज्जा देवाणंदं माहणिं सयमेव पवावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जहेव उसभदत्तो तहेव अजचंदणाए | अजाए इमं एयारूवं धम्मियं उवदेसं सम्मं संपडिवजइ तमाणाए तह गच्छद जाव संजमेणं संजमति, तए
॥४५॥ &||णं सा देवाणंदा अजा अजचंदणाए अजाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिजइ सेसं तं चेव
जाव सबदुक्खप्पहीणा (सूत्रं ३८२)॥
R-
5
dain Education International
For Personal & Private Use Only
www.jainelibrary.org