________________
भवेयुः तद्गामिनां तत्स्थानानां च बहुत्वात् , इह प्रक्रमे द्विकयोमे षड् भङ्गकास्त्रिकयोगे पञ्चदश चतुष्कसंयोगे विंशति पञ्चकसंयोगे पञ्चदश षड्योगे षट् सप्तकयोगे त्वेक इति ॥ अथ रत्नप्रभादिष्वेव नारकप्रवेशनकस्याल्पत्वादिनिरूपणायाह-एयस्स ण'मित्यादि, तत्र सर्वस्तोकं सप्तमपृथिवीनारकप्रवेशनकं, तगामिनां शेषापेक्षया स्तोकत्वात् , ततः षष्ठ्यामसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापि ॥ अथ तिर्यग्योनिकप्रवेशनकप्ररूपणायाह
तिरिक्खजोणियपवेसणए णं भंते ! कतिविहे पन्नत्ते , गंगेया ! पंचविहे पन्नत्ते, तंजहा-एगिदियतिरिक्खजोणियपवेसणए जाव पंचेंदियतिरिक्खजोणियपवेसणए । एगे भंते ! तिरिक्खजोणिए तिरिक्खजोणियपवेसणएणं पविसमाणे किं एगिदिएम होजा जाव पंचिदिएसु होजा?, गंगेया! एगिदिएसु वा होजा जाव पंचिंदिएसु वा होजा। दो भंते ! तिरिक्खजोणि-| इयोस्तिरश्चोद्विक | या पुच्छा, गंगेया ! एगिदिएसु वा होजा जाव पंचिंदियएसु वा होजा, अहवा एगे एगिदि-| | योगे १० भङ्गाः | एस होजा एगे बेइंदिएसु होजा एवं जहा
१२२४१५ नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणएवि|१३२५ एवं भाणियचे जाव असंखेज्जा । उक्कोसा भंते ! तिरिक्खजोणिया पुच्छा. गंगेया! सवेवि ताव:४३४ भङ्गाः | एगिदिएम होजा अहवा एगिंदिएसु वा
|१५३५ बेइंदिएसु वा होजा, एवं जहा नेरतिया चारिया | २३ ४५ तहा तिरिक्खजोणियावि चारेयचा, एगिदिया अमुञ्चतेसु दुयासंजोगो तियासंजोगो चउक्कसंजोगो पंचसंजोगो उवउजिऊण भाणियन्वो जाव अहवा | एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होजा॥ एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्स
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org