________________
९ शतके
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५॥
ॐॐ5345454
जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा?, गंगेया ! सव्वत्थोवा पंचिंदि
उद्देशः ३२ यतिरिक्खजोणियपवेसणए चरिंदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए बेइंदिय० विसे-|| साहिए एगिदियतिरिक्ख० विसेसाहिए (सूत्रं ३७४)॥
वेशनक
सू ३७४ | 'तिरिक्खे'त्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो न | | लभ्यतेऽनन्तानामेव तत्र प्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च |प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पश्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पश्चैव, द्विकयोगे तु दश, एतदेव सूचयता 'अहवा एगे एगिदिएसु' इत्याधुक्तम् । अथ सङ्केपार्थ च्यादीनामसङ्ग्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमतिदेशेन दर्शयन्नाह-एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्व, परं तत्र सप्तसु पृथिवीष्वेकादयो || नारका उत्पादिताः तिर्यश्वस्तु तथैव पञ्चसु स्थानेषूत्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभियुक्तेन पूर्वोक्तन्या
॥४५॥ येन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽप्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, 'सवेवि ताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात् , 'दुयासंजोगों इत्यादि, इह प्रक्रमे द्विकसंयोगश्चतुर्द्धा त्रिकसंयोगः षोढा चतुष्कसंयोगश्चतुर्दा पञ्चकसंयोगस्त्वेक एवेति ॥ 'सब
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org