SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सङ्ग्याताः सजयातपदविशेषिताभिःशेषाभिः सह क्रमेण चारिता षट्षष्टिर्भङ्गकाल्लभते एवमेव शर्कराप्रभा पञ्चपञ्चाशतं २ सङ्ख्याताः वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं धूमप्रभा द्वाविंशतिं तमःप्रभा त्वेकादशेति, एवं च ३ सङ्ख्याताः। द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगे तु विकल्पपरिमाणमात्रमेव दयते-1 ४ सङ्ख्याताः | रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमस्त्रिकयोगः, तत्र चैक एकः सङ्ख्याताश्चेति प्रथमविकल्पस्ततः ५ सङ्ख्याताः प्रथमायामकस्मिन्नेव तृतीयायां सङ्ख्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च न्यायक्षभावेन ६ सखुवाता: दशमचारे सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहकादश, ततो द्वितीयायां तृतीयायां च सङ्ख्यातपद एव ७ सङ्ख्याताः ८ सङ्ख्याता स्थिते प्रथमायां तथैव व्याद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्ष|९ सङ्ख्याताः विन्यासोऽन्त्यपदस्य प्राप्तत्वात् , एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगे एकविंशतिः, अनया च पश्चत्रिंशतः १० सङ्ख्याताः | सप्तपदत्रिकसंयोगानां गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु पुनराद्याभिश्च११ सङ्ख्याताः | तसृभिः प्रथमश्चतुष्कसंयोगः, तत्र चाद्यासु तिसृष्वेकैकचतुझं तु सङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तएवं ११ भागाः क्रमेण तृतीयायां दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायां च, तत एते सर्वेऽप्येकत्र चतुष्कयोगे एकत्रिंशत्, अनया च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिक भवति, पञ्चकसंयोगेषु त्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासु चतसृष्वेकैकः पञ्चम्यां तु सङ्ख्याता इत्येको विकल्पः ततः पूर्वोक्तकमेण चतुझं दशमचारे सङ्ख्यातपदं, एवं शेषास्वपि, तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy