________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः२
९शतके | उद्देश:३२ एकादिजीवप्रवेशाधि. सू ३७३
RASACCE-%
॥४४८॥
KAMANAGEMARC++
संखेजा सक्कर० संखेजा अहेसत्तमाए होजा अहवा एगे रयण. एगे वालुय० संखेजा पंकप्पभाए होजा जाव अहवा एगे रयणक एगे वालुय० संखेजा अहेसत्तमाए होजा अहवा एगे रयण दो वालुय. संखेजा |पंकप्पभाए होजा, एवं एएणं कमेणं तियासंजोगो चउक्कसंजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियबो पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेजा रयण संखेजा सक्कर जाव संखेजा अहेसत्तमाए होजा ॥ | 'संखेजा भंते !' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्तव द्विकसंयोगे तु सङ्ख्यातानां द्विधात्वे एकः सङ्ख्याताश्चेत्यादयो दश सङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अधस्तनपृथिव्यां तु सङ्ख्यातपदस्यैवोच्चारणे सत्यवसेया, ये त्वन्ये उपरितनपृथिव्यां सङ्ग्यातपदस्याधस्तनपृथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्ते ते इह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकल्पनायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्व न्यस्ता अधस्तु नवादयो महान्तः एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाधः, तत्र च सङ्ख्यातराशेरधस्तनस्यैकाद्याकर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात् , न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहाध एकादिभावः, अपि तु सङ्ख्यातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रत्नप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभिः पदैः क्रमेण विशेषिता
४४८॥
53
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org