________________
55555554
'नव भंते !'इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, तैश्चैकविंशतेः सप्तपदविकसंयोगानां गुणनेऽष्टषष्ट्यधिकं भङ्गकशतं भवतीति, त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः ११७ इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति, चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षट् चेत्यादयः १११६ षट्पञ्चाशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने सहस्रं नव शतानि षष्टिश्च भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु नवानां पञ्चधात्वे चत्वार एककाः पञ्चकश्चेत्यादयः ११११५ सप्ततिर्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणने सहस्रं चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति, षटूसंयोगे तु नवानां षोढात्वे पश्चैककाश्चतुष्ककश्चेत्यादयः १११११४ षट्पञ्चाशद्विकल्पा भवन्ति, तैश्च | सप्तपदपटूसंयोगसप्तकस्य गुणने शतत्रयं द्विनवत्यधिकं भङ्गकानां भवन्तीति, सप्तपदसंयोगे पुनर्नवानां सप्तत्वे एककाः पट त्रिकश्चैत्यादयो ११११११३ ऽष्टाविंशतिर्विकल्पा भवन्तीति, तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भङ्गकाः, एषां च सर्वेषां मीलने पञ्च सहस्राणि पश्चोत्तराणि विकल्पानां भवन्तीति ॥
दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए होजा जाव अहेसत्तमाए वा होजा ७ अहवा एगे रयणप्पभाए नव सक्करप्पभाए होज्जा एवं दुयासंजोगो जाव सत्तसंजोगो य जहा नवण्हं नवरं एकेको अब्भहिओ संचारेयवो सेसं तं चेव अपच्छिमआलावगो अहवा चत्तारि रयण एगे सकरपभाए जाव एगे अहेसत्तमाए होजा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org