________________
SAGAR
'अट्ट भंते !'इत्यादि, इहैकत्वे सप्त विकल्पाः, द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता व्याख्या
९ शतके प्रज्ञप्तिः एव, तैश्च सप्तपदद्धिकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति, त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः
॥ उद्देशः३२ अभयदेवी- षडू इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पञ्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति, एकादिजीया वृत्तिः२] | चतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतोवप्रवेशाधि.
गुणने द्वादश शतानि पञ्चविंशत्युत्तराणि भङ्गकानां भवन्तीति, पञ्चकसंयोगे त्वष्टानां पश्चत्वे एक एक एक एकश्चत्वा॥४४६॥
|रश्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति, षटू-ल संयोगे त्वष्टानां पोढात्वे पञ्चैककास्त्रयश्चेत्यादयः १११११३ एकविंशतिर्विकल्पाः, तैश्च सप्तपदपटूसंयोगानां सप्तकस्य गुणने
सप्तचत्वारिंशदधिक भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तधात्वे सप्त विकल्पाः प्रतीता एव, तैश्चैकैकस्य सप्तक४|| संयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि व्युत्तराणि भवन्तीति ॥ नव भंते ! नेरतिया नेरतियपवेसणएणं पविसमाणा किं पुच्छा, गंगेया! रयणप्पभाए वा असंयोगाः ७
दिकसं०१६८ होजा जाव अहेसत्तमाए वा होजा अहवा एगे रयण अट्ट सक्करप्पभाए होजा एवं दुयास|| जोगो जाव सत्तगसंजोगो य जहा भट्ठण्हं भणियं तहा नवण्हपि भाणियत्वं नवरं एकको
चतुष्कसं० १९६०
[पंचकसं०१४७० अब्भहिओ संचारेयवो, सेंसं तं चेव पच्छिमो आलावगो अहवा तिन्नि रयण. एगे सकर०
॥४४६॥ . शाएगे वालुय० जाव एगे अहेसत्तमाए वा होजा ॥
64ॐॐॐॐॐ
षट्कसं० ३९२ सप्तकसं०२८
५००५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org