SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः . अभयदेवीया वृत्तिः ॥४४७॥ ९शतके | उद्देशः ३२ एकादिजीवप्रवेशाधि. सू ३७३ असंयोगी 'दस भंते इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु दशानां द्विधात्वे एको नव चेत्येवमादयो १८९ द्विकसं० नव विकल्पाः, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणने एकोननवत्यधिकं भङ्गकशतं भवतीति, १२६०विकसं० २९४० चतुष्कसं त्रिकयोगे तु दशानां त्रिधात्वे एक एकोऽष्टौ चेत्येवमादयः षट्त्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयो२६४६ पज्ञकर्स | गपञ्चत्रिंशतो गुणने द्वादश शतानि षष्ट्यधिकानि भङ्गकानां भवन्तीति, चतुष्कसंयोगे तु दशानां ८८२ पसं. ८५ सप्तसं० | चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो सर्व ८००८ | गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु दशानां | पञ्चधात्वे चत्वार एककाः षटुश्चेत्यादयः षड्विंशत्युत्तरशतसङ्ख्या विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने षविंशतिः शतानि षट्चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, षटूसंयोगे तु दशानां पोढात्वे पश्चैककाः पञ्चकश्चेत्या|दयः षड्विंशत्युत्तरशतसङ्ख्या विकल्पा भवन्ति, तैश्च सप्तपदषटूसंयोगसप्तकस्य गुणनेऽष्टौ शतानि न्यशीत्यधिकानि भङ्गकानां भवन्तीति, सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्चैकस्य सप्तकर्सयोगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति ॥ संखेजा भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहे॥ सत्तमाए वा होजा ७ अहवा एगे रयण संखेजा सकरप्पभाए होजा एवं जाव अहवा एगे रयण संखेज्जा अहेसत्तमाए होज्जा अहवा दो रयण संखेजा सकरप्पभाए वा होजा एवं जाव अहवा दो रयण संखेजा ॥४४७|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy