SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 'अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादित स दयते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्येदमादिसूत्रम्| तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था वन्नओ, दूतिपलासे चेहए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तेणं कालेणं तेणं समएणं पासावच्चिज्जे गंगेए नाम अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वयासी-संतरं भंते ! नेरइया उववजंति निरंतरं नेरइया उवव- जंति ?, गंगेया! संतरंपि नेरइया उववजंति निरंतरंपि नेरड्या उववजंति, संतरं भंते ! असुरकुमारा उववसज्जंति निरंतरं असुरकुमारा उववजंति ?, गंगेया ! संतरंपि असुरकुमारा उववजंति निरंतरंपि असुरकुमारा उववजंति एवं जाव थणियकुमारा, संतरं भंते ! पुढविकाइया उववजंति निरंतरं पुढविकाइया उववज्जंति ?, गंगेया ! नो संतरं पुढविकाइया उववजंति निरंतरं पुढविकाइया उववजंति, एवं जाव वणस्सइकाइया, बेईदिया जाव वेमाणिया एते जहाणेरड्या (सूत्रं ३७१)संतरं भंते! नेरइया उववइंति निरंतर नेरइया उववति?; गंगेया ! संतरंपि नेरइया उववति निरंतरंपि नेरइया उववदंति, एवं जाव थणियकुमारा, संतरं भंते ! पुढविकाइया उववति ? पुच्छा, गंगेया ! णो संतरं पुढविक्काइया उच्चति निरंतरं पुढविक्काइया उच्चदंति, एवं जाव वणस्सइकाइया नो संतरं निरंतरं उच्चदृति, संतरं भंते ! बेइंदिया उच्चति निरंतरं दिया उबद्दति ?, गंगेया! 5515 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy