________________
|९ शतके उद्देशः ३१ अश्रुत्वाकेवलिपक्षस्य श्रवणादि सू३७०
व्याख्या
लभते सम्यक्त्वश्रुतंवत् , यदाह-सम्मत्तसुयं सवासु लब्भइ'त्ति तल्लामे चासौ षट्स्वपि भवतीत्युच्यत इति, प्रज्ञप्तिः | 'तिसु वत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, 'चउसु वा होजति अभयदेवी- मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्ती ज्ञानचतुष्टयभावाच्चतुषु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । 'सधेयए या वृत्तिः२६ वा' इत्यादि, अक्षीणवेदस्यावधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत् , क्षीणवेदस्य चावधिज्ञानोत्पत्ताववेदकः सन्नयं|
स्यात् , 'नो उवसंतवेयए होज'त्ति उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति । ॥४३८॥
'सकसाई वा'इत्यादि, यः कषायाक्षये सत्यवधिं लभते स सकषायी सन्नवधिज्ञानी भवेत् , यस्तु कषायक्षयेऽसावकषा-1 यीति । 'चउसु वेत्यादि, यद्यक्षीण कषायः सन्नवधि लभते तदाऽयं चारित्रयुक्तत्वाच्चतुषु सञ्जवलनकषायेषु भवति, यदा तु क्षपकश्रेणिवर्तित्वेन सज्वलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्चालनमानादिषु, यदा तु तथैव सवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति ॥ नवमशते एकत्रिंशत्तम उद्देशकः समाप्तः॥९-३१॥
१ यद्यपि अत्र श्रुत्वाकेवल्यधिकारात् मनुष्येणैवाधिकारः, तस्य च द्रव्यलेश्याभावलेश्यापार्थक्यं द्रव्यलेश्याया अवस्थितिश्च चिरं यावन्न, तथापि || || भवन्नित्यस्य जायमान इत्यर्थकत्वाभावे विद्यमान इत्यर्थकस्य च ग्रहणे न काप्यनुपपत्तिः, प्राप्तेऽवधिज्ञाने लेश्यापरावृत्तिःप्रमादात् , अत्र द्रव्य| लेश्योक्तिस्तु तल्लेश्यकद्रव्याणां तथा तथा परिणतिमपेक्ष्य, न चैतदन्यलेश्याद्रव्याणामन्यलेश्यातया परिणमनमसंभवि, नृतिरश्चां द्रव्यलेश्याद्रव्यपरिणामान्तरस्वीकारात्, एवं स्यात्तदापि नासंगतिः । २ पूर्व यापशान्तः स्यात्तदापि पातस्तस्य भूतपूर्व एव, अधुनोपशमे तु द्विरुपशमे | |श्रेण्यारोहेण केवलस्योत्पाद एव न स्यात् तत युक्तं उक्तं ॥
-
-
॥४३८॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org