________________
वेज्ज वा १, हंता पञ्चावेज वा मुंडावेज वा । से णं भंते! सिज्झति वुज्झति जाव अंतं करेइ ?, हंता सिज्झह वा जाव अंतं करेइ तस्स णं भंते । सिस्सावि सिज्झति जाव अंतं करेन्ति ?, हंता सिज्झति जाव अंतं करेन्ति, तस्स णं भंते ! पसिस्सावि सिज्झति जाव अंतं करेन्ति, एवं चेव जाव अंतं करेन्ति । से णं भंते ! किं उहं होज्जा जहेव असोच्चाए जाव तदेकदेसभाए होज्जा । ते णं भंते ! एगसमएणं केवतिया होज्जा १, गोयमा ! | जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं १०८, से तेणद्वेणं गोयमा ! एवं बुम्बइ-सोचाणं केवलिस्स वा जाव केवलिडवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेज्जा अत्थेगतिए नो केवलनाणं उप्पा| डेज्जा | सेवंभंते ! २ त्ति ॥ ( सूत्रं ३७०) नवमसयस्स इगतीसहमो उद्देसो ॥ ९-३१ ॥
'सोचा 'मित्यादि, अथ यथैव केवल्यादिवचनाश्रवणावासबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्तबो| ध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह - 'तस्स ण' मित्यादि, 'तस्स'त्ति यः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्ठमंअट्टमेण' मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थमिति, 'लोयप्पमाणमेत्ताई'ति लोकस्य यत्प्रमाणं तदेव मात्रा - परिमाणं येषां तानि तथा ॥ अथैनमेव लेश्यादिभिर्निरूपयन्नाह - 'से णं भंते !' इत्यादि, तत्र 'से णं'ति सोऽनन्तरोक्तविशेषणोऽधिज्ञानी 'छसु | लेसासु होज 'त्ति यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org