SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४३६॥ यछक्कं च । पुमवेयं च खवेई को हाईए य संजलणे ॥ १ ॥” [ अनन्तानुबन्धिनो मिश्रं सम्यक्त्वं अष्टकं नपुंसकं स्त्रीवेदं षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ॥१॥ ] इत्यादिग्रन्थान्तरप्रसिद्धो न चायमिहाश्रितो यथा कथ| चित्क्षपणामात्रस्यैव विवक्षितत्वादिति । ' आघवेज्ज' त्ति आग्राहयेच्छिष्यान् अर्घापयेद्वा-प्रतिपादनतः पूजां प्रापयेत् 'पन्नवेज्ज' त्ति प्रज्ञापयेद्भेदभणनतो बोधयेद्वा 'परूवेज्ज' त्ति उपपत्तिकथनतः 'नन्नत्थ एगनाएण वत्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण व'त्ति एकव्याकरणादेको - तरादित्यर्थः 'पञ्चावेज वत्ति प्रत्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज व'त्ति मुण्डयेच्छिरोलुञ्चनतः 'उबएसं | पुण करेज' ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात् । 'सद्दावई' त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञत्यभिप्रायेण हैमवत हरिवर्षरम्य कैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति तेषु च | तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पहुच 'त्ति देवेन नयनं प्रतीत्य 'सोमणसवणे' त्ति सौमनसवनं मेरौ तृतीयं 'पंडगवणे'त्ति मेरौ चतुर्थ 'गड्डाए वत्ति गर्त्ते - निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए व'त्ति तत्रैव निम्नतरप्रदेशे 'पायाले वत्ति महापातालकलशे वलयामुखादौ 'भवणे वत्ति भवनवासिदेवनिवासे 'पन्नरससु कम्मभूमीसु'त्ति पश्च भरतानि पश्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणि - | कृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु 'अड्डाइज्जे 'त्यादि अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्ते च ते द्वीपा - श्चेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्रौ च तत्परिमिता वर्द्धतृतीय द्वीपसमुद्रास्तेषां स चासौ विवक्षितो देशरूपो Jain Education International For Personal & Private Use Only ९ शतके उद्देशः ३१ अश्रुत्वाकेवलिपक्षस्य केवलं धर्मा ख्यानाभा वः ऊर्द्धादिः सू ३६७३६८-३६९ ॥४३६ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy