________________
भागः-अंशोऽर्द्धतृतीयद्वीपसमुद्रतदेकदेशभागस्तत्र ॥ अनन्तरं केवल्यादिवचनाभवणे यत्स्यात्तदुक्तमय तच्छ्रवणे यत्स्यात्तदाह__सोचाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सवणयाए ?, गोयमा ! सोचाणं केवलिस्स वा जाव अत्थेगतिए केवलिपन्नत्तं धम्मं एवं जा चेव असोचाए वत्तवया सा
चेव सोचाएवि भाणियवा, नवरं अभिलावो सोचेति, सेसं तं चेव निरवसेसं जाव जस्स गं मणपज्जवना|णावरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ सेणं
सोचाकेवलिस्स वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लब्भह सवणयाए केवलं बोहिं बुझेजा जाव | केवलनाणं उप्पाडेजा, तस्स णं अट्ठमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जइ, से णं तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेज इभागं उक्कोसेणं असंखेजाई अलोए लोयप्पमाणमेत्ताई खण्डाई जाणइ पासइ ॥ से णं भंते! कतिसु लेस्सासु होजा?, गोयमा ! छसु लेस्सासु होजा, तंजहा-कण्हलेसाए जाव सुकलेसाए। से णं भंते ! कतिसु णाणेसु होजा ?, गोयमा ! तिसु वा चउसु वा होजा, तिमु होजमाणे तिसु आभिणिबोहियनाणसुयनाणओहिनाणेसु होजा, चउसु होजा माणे आभिमुय० ओहि० मणप० होजा । से णं भंते! किं सयोगी होजा अयोगी होज्जा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सवाणि जहा असो
4 +4+3, 43, 44 34 35 35 4445
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org