________________
SABHABAHHHHH
समढे, उवदेसं पुण करेजा, से णं भंते ! सिझति जाव अंतं करेति ?, हंता सिज्झति जाव अंतं करेति (सूत्र ३६८) से णं भंते ! किं उर्दु होजा अहो होजा तिरियं होजा?, गोयमा ! उर्ल्ड वा होजा अहे वा होजा तिरियं वा होज्जा, उर्दु होजमाणे सद्दावइ वियडावइ गंधावइ मालवंतपरियाएसु ववेयडपवएसु होजा, साहरणं पडुच सोमणसवणे वा पंडगवणे वा होजा, अहे होजमाणे गड्डाए वा दरीए वा होजा, साहरणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होजमाणे पन्नरससु कम्मभूमीसु होज्जा, साहरणं पडुच
अट्ठाइजे. दीवसमुद्दे तदेकदेसभाए होजा, ते णं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहन्नेणं एको ४ वा दो वा तिन्नि वा उक्कोसेणं दस, से तेण?णं गोयमा ! एवं बुच्चइ असोचा णं केवलिस्स वा जाव अत्थे
गतिए केवलिपन्नत्तं धम्मं लभेजा सवणयाए अत्थेगतिए असोचा णं केवलि जाव नो लभेजा सवणयाए जाव अत्थेगतिए केवलनाणं उप्पाडेजा अत्थेगतिए केवलनाणं नो उप्पाडेजा (सूत्रं ३६९)॥ ___ 'से णं भंते !'इत्यादि, तत्र से 'ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिम विसुद्धलेस्सासु होज'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धास्विति । 'तिसु आभिनिबोहिएत्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्तनकाले तस्य युगपदावादाचे ज्ञानत्रय एवासौ तदा वर्तत इति । 'णो अजोगी होज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात् , 'मणजोगी'त्यादि चैकतरयोगप्राधान्यापेक्षयाऽवगन्तव्यं । 'सागारोवउत्ते वे'त्यादि, तस्य हि विभङ्गज्ञानान्निवर्तमानस्योपयोगदयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org