SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ४३४ ॥ सगवेदए होजा?, गोयमा ! नो इत्थिवेदए होजा पुरिसवेदए वा होजा नो नपुंसगवेदए होजा पुरिसनपुंसग| वेदए वा होजा । णं भंते! किं सकसाई होजा अकसाई होज्जा ?, गोयमा ! सकसाई होजा नो अकसाई होजा, जइ सकसाई होज्जा से णं भंतें ! कतिसु कसाएस होज्जा ?, गोयमा ! चउसु संजलणकोहमा णमायालो भेसु होज्जा । तस्स णं भंते ! केवतिया अज्झवसाणा पन्नत्ता ?, गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता, ते णं भंते ! पसत्था अप्पसत्था ?, गोयमा ! पसत्था नो अप्पसत्था, से णं भंते । तेहिं पसत्थेर्हि अज्झवसाणेहिं वहमाणेहिं अणतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएइ अणतेहिं तिरिक्खजोणियजाव विसंजोएइ अणतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएह अनंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ, जाओवि य से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ चत्तारि उत्तरपयडीओ तासिं च णं उवग्गहिए भणताणुबंधी कोहमाणमायालोभे खवेइ अणं० २ अपचक्खाणकसाए कोहमाणमा| यालोभे खवेइ अप्प० २ पञ्चक्खाणावरणको हमाणमायालोभे खवेइ पच्च० २ संजलणकोहमाणमायालो मे खवेह संज० २ पंचविहं नाणाव० नवविहं दरिसणाव० पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कट्टु कम्म| रयविकरणकरं अपुञ्जकरणं अणुपविट्ठस्स अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने (सूत्रं ३६७ ) । से णं भंते ! केवलिपन्नत्तं धम्मं अभ्यवेज वा पनवेज वा परूवेज वा १, नो | तिणट्ठे समट्ठे, णण्णत्थ एगण्णापूण वा एगवागरणेण वा, से णं भंते ! पवावेज वा मुंडावेजवा १, जो तिजडे Jain Education International For Personal & Private Use Only ९ शतके उद्देशः ३१ अश्रुत्वाकेवलिपक्षस्य केवलं धर्मा ख्यानाभा वः ऊर्णादिः सू ३६७३६८-३६९ ॥४३४॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy