________________
रायो - विघ्नः सोऽस्ति येषु तान्यन्तरायिकाणि धर्म्मस्य - चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि तेषां | वीर्यान्तराय चारित्रमोहनीय भेदानामित्यर्थः, 'चारित्तावरणिजाणं'ति, इह वेदलक्षणानि चारित्रावरणीयानि विशेक्सी | ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात्, 'केवलेणं संजमेणं संजमेज' ति इह | संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिजाणं' ति इह तु यतनावरणीयानि चारि-त्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि 'अज्झवसाणावरणिजाणं' ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावचारित्रावरणीया म्युक्ता -- नीति । पूर्वोक्ता नेवार्थान् पुनः समुदायेनाह - 'असोचा णं भंते !' इत्यादि ॥ अथाश्रुत्वैव केवल्यादिवचनं यथा कश्चित् | केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह
तरसणं भंते! छ÷छट्टेणं अनिक्खित्तेणं तवोकम्मेणं उहुं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइडवसंतयाए पगतिपयणुको हमाणमायालो भयाए मि मद्दवसंपन्नयाए अल्लीवणयाए भक्ष्याए विणीययाए अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स बिब्भंगे नामं अन्नाणे समुप्पज्जह से णं तेणं विन्भंगनाणेणं समुत्पन्नेणं जहनेणं अंगुलस्स असंखेज्जइभान उक्कोसेणं असंखेज्जाई जोयणसहस्साइं जाणइ पासह, से णं तेणं विन्भंगनाणेणं समुप्पणं जीवेवि जाणह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org