SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ९ शतके उद्देशः ३१ अश्रुत्वाकेवल्यादिः सू ३६५ व्याख्या वरणिज्जाणं कम्माणं खओवसमे कडे भवह जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं केवलनाणावरणिप्रज्ञप्तिः जाणं कम्माणं खए कडे भवइ से णं असोचाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेजा सवणयाए अभयदेवी केवलं बोहिं बुज्झेजा जाव केवलणाणं उप्पाडेजा (सूत्रं ३६५)॥ या वृत्तिः | 'रायगिहें'इत्यादि, तत्र च 'असोच'त्ति अश्रुत्वा-धर्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राकृतधर्मानुरागादेवेत्यर्थः मानुरागावत्यथः ॥४३२॥ 'केवलिस्स वत्ति 'केवलिनः' जिनस्य 'केवलिसावगस्स वत्ति केवली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ | केवलिश्रावकस्तस्य 'केवलिउवासगस्स वत्ति केवलिन उपासनां विधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः 'तप्पक्खियस्स'त्ति केवलिनः पाक्षिकस्य स्वयंबुद्धस्य 'धम्मति श्रुतचारित्ररूपं 'लभेज'त्ति प्रामुयात् 'सवणयाए'त्ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः॥'नाणावरणिज्जाणं'ति बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात् , इह च क्षयोपशमग्रहणात् मत्यावरणायेव तद् ग्राह्यं न तु केवला |वरणं तत्र क्षयस्यैव भावात् , ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापि कस्यचित्स्यात्, तत्सद्भावे विचाश्रुत्वाऽपि धर्म लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति ॥'केवलं घोहिंति शुद्धं सम्यग्दर्शनं 'बुझेज'त्ति बुद्ध्येतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादिः, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिज्जाणं'ति इह दर्शनावरणीय दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति ॥ 'केवलं मुंडे भवित्ता अगाराओ अणगारिय'ति 'केवला' शुद्धां सम्पूर्णा वाऽनगारितामिति योगः 'धम्मंतराइयाणं'ति अन्त PASTARUOSIUS RSSC CSCRICTURE5% ॥४३२॥ Jan Education Internaronal For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy