SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ SEXSSSSSSS सयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥१॥ एक्कारस य सहस्सा छप्पिय सोला महागहाणं तु । छच्च सया छण्णउया णक्खत्ता तिन्नि य सहस्सा ॥२॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि । सत्त य सया अणूणा तारागणकोडिकोडीणं ॥३॥'इत्यादि, किमन्तमिदं वाच्यम् ? इत्याह-'जावे'त्यादि, अस्य च सूत्रांशस्यायं पूर्वोऽश:'भट्ठासीइं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ छावटि सहस्साई नव चेव |सयाई पंच सयराई'ति । 'पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा' इत्यादी प्रश्ने इदमुत्तरं दृश्य-'संखेजा चंदा पभासिंसु ॥ वा ३' इत्यादि, 'एवं सबेसुदीवसमुद्देसु'त्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्च चन्द्रादय इत्यादिना चोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततो वरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौ घृतवरघृतोदो क्षोदवरक्षोदोदौ नन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदी कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदो रुचकरुचकोदो रुचकवररुचकवरोदी| रुचकवरावभासरुचकवरावभासोदी इत्यादीन्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति ॥ नवमशते द्वितीयः॥९-२॥ द्वितीयोद्देशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपि प्रकारान्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-कहि णं भंते ! दाहिणिल्लाणं एगोख्यमणुस्साणं एगोस्यदीवेणामंदीवे पन्नत्ते ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पवयस्स दाहिणणं चुल्लहिमवंतस्स वासहरपवयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमेणं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोश्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy