SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ व्याख्या- दीवे नाम दीवे पण्णत्ते, तं गोयमा! तिनि जोयणसयाइं आयामविक्खंभेणं णवएकोणवन्ने जोयणसए किंचिप्रज्ञप्तिः ९ शतके विसेसूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समंता संपरिक्खित्ते अभयदेवी उद्देश: या वृत्तिः२ दोण्हवि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहिया ३० अन्तरणं ते मणुया पण्णत्ता समणाउसो।। एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियचा, द्वीपा: ॥४२८॥ नवरं दीवे २ उद्देसओ, एवं सवेवि अट्ठावीसं उद्देसगा भाणियवा । सेवं भंते ! सेवं भंते! ति॥ (सूत्रं ३६४) सू ३६४ नवमस्स तईयाइआ तीसंता उद्देसा समत्ता ॥ ३०॥ __ 'रायगिहे'इत्यादि, दाहिणिल्लाणं'ति उत्तरान्तरद्वीपव्यवच्छेदार्थम् ‘एवं जहा जीवाभिगमे'त्ति, तत्र घेदभेवं सूत्र'चुल्लहिमवंतस्स वासहरपवयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिन्नि जोयणसयाई ओगाहित्ता पत्थ ण दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्खंभेणं नवएगूणपन्ने जोयणसए [किंचिविसेसूणे परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खित्ते'इत्यादि, इह Pाच वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थभक्तादाहारार्थ उत्पद्यते, ते व Bा १ अतः अग्रे निर्देक्ष्यमाणात् 'जहा जीवाभिगमे उत्तरकुरुवत्तवयाए' इत्यतिदेशाचानुमीयते एतद्यदुत केषुचित्तदानीतनेषु जीवामिगलामादर्शेषु अभूत् एकोरुकवक्तव्यतासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोत्तरकुरुवक्तव्यतायां, तथा च जीवामिगमसूत्रे एकोरुकवक्तव्यतायां कल्प-14 ॥४२८॥ वृक्षादिवर्णनेऽपि वृत्तौ प्रतीकधृतिपूर्वमुत्तरकुरुवक्तव्यतायां व्याख्यानं कल्पवृक्षादेस्तादृशादर्शदर्शनमूलमेव. A.COCAUSAMA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy